A 73-27 Tarkasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 73/27
Title: Tarkasaṅgraha
Dimensions: 27 x 11.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: ŚS 1770
Acc No.: NAK 5/6655
Remarks:
Reel No. A 73-27
Inventory No.: 77153
Title Tarkasaṃgraha
Author Annambhaṭṭa
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 11.5 cm
Binding Hole none
Folios 13
Lines per Folio 7
Foliation figures in the lower right-hand margin and, under the abbreviation ta.ha., in the upper left-hand margin on the verso
Scribe Vāsudeva Bhusakuṭa
Date of Copying ŚS 1770
Place of Copying Kāśi
Place of Deposit NAK
Accession No. 5/6655
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ ||
(2) bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ || 1 ||
dravyaguṇa(3)karmasāmānyaviśeṣasamavāyābhāvāḥ saptaiva padārthāḥ ||
ta(4)tra dravyāṇi || pṛthivyaptejovāyvākāśakāladigātmama(5)nāṃsi navaiva || (fol. 1v1–5)
End
sarveṣām api (4) padārthānāṃ yathāyatham ukteṣv evāṃtarbhāvāt || saptaiva padārthā iti siddhaṃ ||
ka(5)ṇādanyāyamatayor bālavyutpattisiddhaye ||
annaṃbhaṭṭena viduṣā viracitā (6) tārkasaṃgrahaḥ (!) || (fol. 13v3–6)
Colophon
|| iti tarkasaṃgrahaḥ samāpto yaṃ || śake 1770 || cha || (7) bhusakuṭopanāmavāsudevena likhitaṃ svārtho (!) pa[[ropa]]kārārthaṃ kāśyāṃ | śrī viśve(8)śvarārpaṇam astu || śrībindumādhavārpaṇam astu || cha || cha || cha || (fol. 13v6–8)
Microfilm Details
Reel No. A 73/27
Date of Filming not indicated
Exposures 16
Used Copy Berlin
Type of Film negative
Catalogued by DD
Date 10-09-2004
Bibliography